A 397-6 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/6
Title: Raghuvaṃśa
Dimensions: 25.7 x 10.6 cm x 111 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1240
Remarks:
Reel No. A 397-6 Inventory No. 43801
Title Raghuvaṃśakāvya
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 10.5 cm
Folios 111
Lines per Folio 6
Foliation figures in the both margin of the verso
Scribe Bhaogānanda
Date of Copying ŚS 1730
Place of Deposit NAK
Accession No. 1/1240
Manuscript Features
Marginal Title Raºº Kāººand Guru in both margins of verso
Variant hands
Twice filmed fol. 14,110,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vāgarthāvivasaṃpṛktau vāgarthapratipattaye ||
jagataḥ pitarau vaṃde pārvvatīparameśvarau || 1 ||
kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ ||
titīrṣur dustaraṃ mohā duḍupeṇāsmi(!) sāgaraṃ || 2 ||
maṃdakavi yaśaḥ prepsur g-gamiṣyām upahāsyatāṃ ||
prāṃśugamye phale lobhād udvāhur iva vāmanaḥ || 3 || (fol. 1v1–4)
End
tasyās tathāvidha narendra vipattiśokād
uṣṇaivvilocanajalaiḥ prathamābhitaptar
nirvvāpitaḥ kanakakumbhamukhoj-jhitena
rājyābhiṣekapayasā śiśireṇa garbhaḥ || 56 ||
taṃ bhāvāya prasavasamayākākṣiṇīnāṃ prajānām
antargūḍhaṃ kṣitir iva tato bījam uktaṃ dadhānā ||
maulaiḥ sārddhaṃ sthavirasacivair hemasiṃhāsanasthā
rājñā rājyaṃ vidhivada śiṣad bharturavyāhatājñā || 57 || (fol. 111r3–6)
Colophon
|| iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye ūnaviṃśatiḥ sargaḥ samāptaḥ || || ❁ || || śubham ||
śrīkavardāraputrasya prītyālikhad
bhoganaṃdo mudā pustakaṃ rāghavaṃ
khāgnijīmūtayukteśake hāyaṇe
āśvine śuklapakṣe kumāre ravau || || (fol. 111r6–7)
Microfilm Details
Reel No. A 397/6
Date of Filming 17-7-(19)72
Exposures 114
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 17-10-2003
Bibliography