A 397-6 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/6
Title: Raghuvaṃśa
Dimensions: 25.7 x 10.6 cm x 111 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1240
Remarks:


Reel No. A 397-6 Inventory No. 43801

Title Raghuvaṃśakāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Folios 111

Lines per Folio 6

Foliation figures in the both margin of the verso

Scribe Bhaogānanda

Date of Copying ŚS 1730

Place of Deposit NAK

Accession No. 1/1240

Manuscript Features

Marginal Title Raºº Kāººand Guru in both margins of verso

Variant hands

Twice filmed fol. 14,110,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vāgarthāvivasaṃpṛktau vāgarthapratipattaye ||

jagataḥ pitarau vaṃde pārvvatīparameśvarau || 1 ||

kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ ||

titīrṣur dustaraṃ mohā duḍupeṇāsmi(!) sāgaraṃ || 2 ||

maṃdakavi yaśaḥ prepsur g-gamiṣyām upahāsyatāṃ ||

prāṃśugamye phale lobhād udvāhur iva vāmanaḥ || 3 || (fol. 1v1–4)

End

tasyās tathāvidha narendra vipattiśokād

uṣṇaivvilocanajalaiḥ prathamābhitaptar

nirvvāpitaḥ kanakakumbhamukhoj-jhitena

rājyābhiṣekapayasā śiśireṇa garbhaḥ || 56 ||

taṃ bhāvāya prasavasamayākākṣiṇīnāṃ prajānām

antargūḍhaṃ kṣitir iva tato bījam uktaṃ dadhānā ||

maulaiḥ sārddhaṃ sthavirasacivair hemasiṃhāsanasthā

rājñā rājyaṃ vidhivada śiṣad bharturavyāhatājñā || 57 || (fol. 111r3–6)

Colophon

|| iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye ūnaviṃśatiḥ sargaḥ samāptaḥ || || ❁ || || śubham ||

śrīkavardāraputrasya prītyālikhad

bhoganaṃdo mudā pustakaṃ rāghavaṃ

khāgnijīmūtayukteśake hāyaṇe

āśvine śuklapakṣe kumāre ravau || || (fol. 111r6–7)

Microfilm Details

Reel No. A 397/6

Date of Filming 17-7-(19)72

Exposures 114

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-10-2003

Bibliography